Ashtadhyayi Chandrika | Sanskrit
2.3
Contains ads
ध्यान! इन एप्लिकेशन (APK) को स्थापित करने के लिए आपको एक स्प्लिट एप्लिकेशन मैनेजर (SAI) की आवश्यकता होती है। और अधिक जानें!
प्रकार प्रकार आर्किटेक्चर न्यूनतम संस्करण स्क्रीन डीपीआई
2.3
9 APKs
universal Android 4.1
120 - 640dpi
आकार: 5.62 MB
प्रमाणपत्र: 99443350f01eaecb9ad1d751d70792c94a9efb45
SHA1 हस्ताक्षर: 9f6f9987bad85de3b400e815d2fd8352eaa6971f
आर्किटेक्चर: universal
स्क्रीन डीपीआई: ldpi (120dpi), mdpi (160dpi), tvdpi (213dpi), hdpi (240dpi), xhdpi (320dpi), xxhdpi (480dpi), xxxhdpi (640dpi)
युक्ति: laptop, phone, tablet
2.3
9 APK
universal Android 4.1
160 - 640dpi
आकार: 5.5 MB
प्रमाणपत्र: 99443350f01eaecb9ad1d751d70792c94a9efb45
SHA1 हस्ताक्षर: ee1aaff1cae6264ba3cdaffc25b099a9e025f361
आर्किटेक्चर: universal
स्क्रीन डीपीआई: mdpi (160dpi), hdpi (240dpi), xhdpi (320dpi), xxhdpi (480dpi), xxxhdpi (640dpi)
युक्ति: laptop, phone, tablet
2.3
9 APK
universal Android 4.1
160 - 640dpi
आकार: 5.51 MB
प्रमाणपत्र: 99443350f01eaecb9ad1d751d70792c94a9efb45
SHA1 हस्ताक्षर: 5e4fe68d5dfea4440194711ceb6504e5efd4a5f3
आर्किटेक्चर: universal
स्क्रीन डीपीआई: mdpi (160dpi), hdpi (240dpi), xhdpi (320dpi), xxhdpi (480dpi), xxxhdpi (640dpi)
युक्ति: laptop, phone, tablet
0 downloads गूगल प्ले से इसे प्राप्त करें
Screenshot app 0Screenshot app 1Screenshot app 2Screenshot app 3Screenshot app 4Screenshot app 5

डाउनलोड Ashtadhyayi Chandrika | Sanskrit APK मुक्त

अष्टाध्यायीमधिकृत्य 'अष्टाध्यायीचन्द्रिका' इतिनामको वृत्तिग्रन्थो विरचित:

महाभाष्यकारस्य प्रदर्शितवचनमनुसृत्य अष्टाध्याय्याः तादृश्याः वृत्त्या आवश्यकता अनुभूता यस्यां सूत्रेण सह उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इत्येत्सर्वं भवेदिति धिया महर्षिपाणिनिप्रणीताम् अष्टाध्यायीमधिकृत्य 'अष्टाध्यायीचन्द्रिका' इतिनामको वृत्तिग्रन्थो विरचितो। अस्मिन् वृत्तिग्रन्थे मध्यभागे मूलसूत्रम्, तस्य वृत्तिः, उदाहरणं च विद्यते, सूत्रार्थबोधनाय अपेक्षामनुसृत्य सूत्रस्थपदानाम्, उदाहरणानां च विवरणमपि प्रस्तुतमस्ति। यत्र प्रत्युदाहरणेन सूत्रस्यार्थः स्फुटतरः भवति, तत्र प्रत्युदाहरणमपि प्रदर्शितम्। सहैव सूत्रार्थकरणे सहायकानाम्, प्रसिद्धप्रयोगसाधकानां वार्तिकानामपि समावेशः कृतो विद्यते। व्याख्यनस्याधोभागे मूलसूत्रात् कस्य कस्य पदस्य अनुवृत्तिर्भवति, इत्यस्य निर्देशो विद्यते। तत्र अनुवृत्तेरवधिश्च तत्र सूत्रसंख्यारूपेण निर्दिष्टोस्ति। सूत्रस्योर्ध्वभागे अनुवृत्तानां पदानां निर्देशेन सह यस्मात् सूत्रात् तानि पदानि अनुवर्त्यन्ते तेषां सूत्रसंख्यापि निर्दिष्टा विद्यते। गणसूत्राणि च मूलसूत्ररूपेण प्रक्षिप्तानि सन्ति, प्रकृतग्रन्थे तेषां समावेशः वार्तिकरूपेण, गणपाठस्य सूत्ररूपेण वा कृतोस्ति। अष्टाध्यायीचन्द्रिकायां सूत्रार्थप्रकाशनेपेक्षितानां काशिका-पदमञ्जरी-न्यासादिग्रन्थेषूपलब्धानां वचनानामपि यथास्थलं संग्रहः कृतोस्ति, क्वचित् तत्तद्ग्रन्थानां नामोल्लेखपुरस्सरम्, क्वचिच्च तत्तद्ग्रन्थानामुल्लेखं विनापि। अस्या वृत्त्याः साहाय्येन अल्पेन कालेन अष्टाध्याय्याः आदितः अन्तं यावद् सरलतया अर्थज्ञानपूर्वकं गन्तुं शक्ष्यन्ति जिज्ञासवः, इति मे दृढो विश्वासः।
और दिखाओ
4.8

इस ऐप को रेटिंग दें

अब रेट करें
वर्तमान में रेटेड 4.8 सितारे

और जानकारी

में अपडेट किया गया 2021-08-17
आकार 5.2 MB
वर्तमान संस्करण 2.3
Android की आवश्यकता है 4.1 और ऊपर
सामग्री मूल्यांकन 3+ के लिए रेट किया गया
के द्वारा दिया गया Srujan Jha
डेवलपर [email protected]
Ashtadhyayi Chandrika | Sanskrit
Srujan Jha
इस ऐप के सभी संस्करणों के लिए अनुमतियां दिखा रहा है
इस ऐप की पहुंच है:
करने के लिए अद्यतन Ashtadhyayi Chandrika | Sanskrit प्रत्येक समूह में स्वचालित रूप से अतिरिक्त क्षमताएं जोड़ सकता है. और अधिक जानें

APK स्थापित करें

Ashtadhyayi Chandrika | Sanskrit
Srujan Jha
icon-app-rating
सितारों का चयन करके ऐप को रेट करें